Tuesday, January 30, 2007

प्रचलित संस्कृत-शब्दाः

शाकवस्तूनि
आलू = आलुकम् ।
अरबी=आलुकी।
करेला = कारवेल्लम् ।
कद्दू, कुम्हडा= कूष्माण्डम्।
गाजर=ग्रिजनम्।
गोभी = गोजिब्हा ।
परवल= पटोलः।
पालकः = पालकम्।
पोदीना = पुदिनः।
प्याज= पलाण्डुः।
बथुआ = बास्तुकम्।
बेंगन= वृन्ताकम्।
भिण्डी=भिण्डकः।
मूली = मूलकम्।
मटर= वर्तुलः।
धनियाँ= धान्यकम्।
ककडी - कर्कटी।
कटहल= कण्टकीफलम्।
करौंदा = करमर्दः।
टमाटर= रक्तफलम् ।
तरोई= कोषातकी।
गिलकी=राजकोषातकी।
लौकी = अलाबुः।
उपस्कर वस्तूनि (मसाले)
हल्दी =हरिद्रा।
धनियाँ= धान्यकम्।
मिर्च = मरिचम्।
सिंघाडा= श्रृंगाटकम् ।
नमक= लवणम् ।
जीरा=जीरकम्।
हींग = हिङ्गुः।
सौंप =मधुरिका ।
सेंधा नमक=सेंधवम्
इलायची=एला ।
मैथी = मेथिका।
अदरक= आद्रकम्।
लेखन-सामग्री
पेन =लेखिनी।
स्याही=मसी।
कापी= लिपिपुस्तिका।
कागज़= कर्गजम्
रजिस्टर = पञ्जिका।
पेन्सिल=तूलिका।
पन्ना= पत्रम् ।
परिजना:
चाचा = पितृव्य:
चाची =पितृव्या
दादा =पितामहः
दादी =पितामही
परदादा =प्रपितामहः
परदादी =प्रपितामही
छोटा भाई =अनुजः
बड़ा भाई =अग्रजः
मामा = मातुल:
मामी = मातुलानी
जीजा = आवुत्तः
चचेरा = पितृव्यपुत्रः
जेठ = ज्येष्ठः
जेठानी = ज्येष्ठपत्नी
दामाद = जामाता
देवर = देवरः
देवरानी = देवरपत्नी
ननद = ननान्दा
ननदोई = ननन्दपतिः
नाती = नप्ता
नातिन = नप्त्री
नाना = मातामहः
नानी = मातामही
पोता = पौत्रः
पोती = पौत्री
परपोता = प्रपौत्रः
भुआ = पितृस्वसा
फूफा = पितृस्वसृपतिः
भतीजा = भ्रातृजः
भतीजी = भातृजा
भानजा = भागिनेयः
भाभि = भ्रातृजाया
मौसी = मातृस्वसा
मौसा = मातृस्वसृपतिः
साला = श्यालः
सलहज = श्यालभार्या
साली = श्याली
ससुर = श्वसुरः
सास = श्वसुरी

वस्त्राणि
अण्डरवियर = कटिवस्त्रम् Underwear
आँचल = अञ्चलः Stole, or End portion of a wrap around dress,
कुर्ता = करांशुकम् A kind of long Shirt
कोट = प्रवारकः Coat
काँलर = ग्रैवेयम् Collar
गर्मवस्त्र = उष्णवस्त्रम् Woolens
घाघरा = निचोलः Long Skirt
जेब
= कोषः Pocket
तौलिया = प्राञ्छः Towel
दस्ताना = हस्तत्राणवस्त्रम् Gloves
धोती = वेष्टी Wrap-around
निकर = अर्धोरुकम्
पगड़ी = उष्णीषम्
पर्दा = यवनिका
पाजामा = पादांकुशम्
पेंट = उरुकम्
पोशाक = परिधानम्
फ्राँक = अर्धनिचोलः
बनियान = अन्तर्युतकम्
ब्लाउज = कञ्चुकः
बुर्का = प्रच्छदपटः
मफलर = गलपटः
रिबन = पट्टबन्धः
रूमाल = करवस्त्रम्
लुंगी = चित्रवेष्टिः
शर्ट = युतकम्
सलवार = स्यूतवरः
स्वेटर = ऊर्णावरणम्
साड़ी = शाटिका
साफा = रांगवम्



0 Comments:

Post a Comment

<< Home