Tuesday, October 30, 2007

संस्कृतसंभाषणम्

suniye
सुरेशः-- नमस्कारः नमो नमः कल्पने ! नमस्कार कल्पना
कल्पना -- सुरेश ! नमस्कारः नमो नमः कथं अस्ति भवान् ? सुरेश ! नमस्कार कैसे हैं आप ?
सुरेशः-- सर्वं कुशल मंगलं अस्ति । भवती कथं अस्ति? सब कुशल मंगल है आप कैसी हैं?
कल्पना --अहमपि प्रसन्नास्मि। मैं भी प्रसन्न हूँ।
सुरेशः-- काचित् नवीना वार्ता ? और कोई नया समाचार ?
कल्पना -- भवान् एव श्रावयतु। आप ही सुनाइये ।
सुरेशः-- इदानीम् बहु शैत्यं अस्ति । इस समय बहुत ठण्ड है।
स्वल्पं चायं चलिष्यति? थोड़ी चाय चलेगी ?
कल्पना -- कथं न ? भवता सह अवश्यमेव चायं पातुमिक्ष्यामि।
क्यों नहीं? आपके साथ जरूर चाय पीना चाहूँगी।
सुरेशः-- तर्हि आगच्छतु स्ल्पाहार गृहे गच्छाव । तो आइये स्ल्पाहार गृह में चलें।
कल्पना - चलतु भवान्। चलिये

0 Comments:

Post a Comment

<< Home