Monday, February 12, 2007

तृतीयः पाठः

तृतीयः पाठः ( Third Lesson ) Quote of the day


चलं चित्तं चलं वित्तं चलेयौवनजीविते।
अतीव चंचलं सर्वं कीर्तिः एका हि निश्चला।।
Consciousness is not stable, Finances are not stable, Youthfulness also goes after sometime. Everything is unstable, except your name and fame.
लङ् लकार (भूतकाल) ( Past Tense )
अगच्छत् अगच्छताम् अगच्छन्
अगच्छः अगच्छतम अगच्छत
अगच्छम् अगच्छाव अगच्छाम
इदानीम् वयं क्त्वा ल्यप् च प्रत्ययोः प्रयोगं कृत्वा भुतकालिक वाक्यरचनाः कुर्मः।यदा वयं एकां क्रियां कृत्वा अन्यामपि क्रियां कुर्मः तदा प्रथमायां क्रियायां क्त्वा प्रत्ययस्य प्रयोगःभवति।यथा- क्त्वा
Here we will make use of Layprr and Pratyaa in Bhootkaal ( Past Tense ) and try to make sentenses. When we do kriya ( act of doing something ) at that time karm of that kriyaa would come under Pratham Kriyaa
गत्वा = जाकर = after going
खादित्वा= खाकर = after eating
पीत्वा = पीकर = after drinking
हँसित्वा = हँसकर = after laughing
भूत्वा = होकर = after happening
पठित्वा =पढकर = after reading
लिखित्वा=लिखकर = after writing
स्थित्वा = बैठकर = after sitting
दत्वा = देकर = after watching/ or looking )
नीत्वा = लेकर after taking/ or accepting
दृष्ट्वा = देखकर after giving
उक्त्वा = कहकर = after speaking
ज्ञात्वा =जानकर = after knowing
कृत्वा = करके = after doing ( or after finishing )
यत्र क्रियायां उपसर्गःविद्यते तत्र क्त्वा प्रत्ययस्य स्थाने ल्यप्प्रत्ययस्य प्रयोगः भवति।यथा--
when we need to use Upsarrg with kriyaa at that time instead of using Pratyaa with kriya, we have to use Layprr ( usage is as under written)
आगत्य = आकर = after comming
उत्थाय =उठकर = after standing up or waking up
निर्गत्य = निकलकर = after comming out
उपकृत्य = उपकार करके = after doing favour
विहस्य = हँसकर = after laughing
विलिख्य = -लिखकर after writing
आदाय = लेकर = after accepting/taking
सम्प्राप्य = प्राप्त करके = after gaining
यथा--गोपालः भोजनं कृत्वा विद्यालयं अगच्छत्।
गोपालभोजन करके विद्यालय गया।
Gopal, after having meal, went to school.
गोपालः गृहम् आगत्य भोजनं अकरोत् ।
गोपाल ने घर आकर भोजन किया।
After he arrived home, Gopal ate some food.
छात्राः पाठं पठित्वा अलिखन्।
छात्रों ने पाठ पढकर लिखा।
Students did their class-work. orStudents wrote their lessons
बालकाः विद्यालये स्थित्वा अपठन् ।
बालकों ने विद्यालय में बैठकर पढा।
Boys learnt their lesson in school
बालकाः उत्थाय गृहं अगच्छन्।
बालक उठकर घर गये।
Boys stood up and went to home
अहं पुस्तकं नीत्वा उद्यानं अगच्छम्।
मैं पुस्तक लेकर उद्यान गया।
took my book with me in garden
एतत् उक्त्वा माला अगच्छत्
यह कहकर माला गयी।
after saying this, Mala, left the place
एतत् ज्ञात्वा सा अति प्रसन्ना अभवत्।
यह जानकर वह अत्यन्त प्रसन्न हुई।
After hearing this she was so happy
सः जलं पीत्वा अधावत् ।
वह पानी पीकर दौडा।
He ran after drinking water
शिष्याः ज्ञानं सम्प्राप्य स्वगृहं अगच्छन्।
शिष्य ज्ञान प्राप्त करके अपने घर गये।
After learning thier lessons, students left for their homes.
गुरुः उपदेशं दत्वा अपृच्छत् ।
गुरु ने उपदेश देकर पूछा।
After telling the moral, the teacher asked.
राजा राज्यं परित्यज्य वनं अगच्छत्।
राजा राज्य छोडकर वनको गया।
King left his kingdon and went to forest.
सा माम् दृष्टवा विहस्य च अगच्छत्।
मुझे देखकर हँसकर चली गयी।
She looked at me, smilled and left
अहं फलं खादित्वा जलम अपिबम् ।
मैंने फल खाकर पानी पिया।
After fruits, I had water

0 Comments:

Post a Comment

<< Home