Friday, February 02, 2007

सौन्दर्यँ दशर्नम्

सौन्दर्यँ दशर्नम्
CLick here to Listen = Suniye
वैभवं कामये न धनं कामये
केवलं कामिनी दर्शनं कामये
सृष्टि कार्येण तुष्टोस्म्यहं यद्यपि
चापि सौन्दर्य संवर्धनं कामये।

रेलयाने स्थिता उच्च शयनासने
मुक्त केशांगना अस्त व्यस्तासने
शोभिता तत्र सर्वांग आन्दोलिता
अनवरत यान परिचालनं कामये।
श्रूयताम्
सैव मिलिता सड़क परिवहन वाहने
पंक्ति बद्धाः वयं यात्रि संमर्दने
मम समक्षे स्थिता श्रोणि वक्षोन्नता
अप्रयासांग स्पर्शनं कामये।
श्रूयताम्
सैव दृष्टा मया अद्य नद्यास्तटे
सा जलान्निर्गता भाति क्लेदित पटे
दृश्यते यादृशा शाटिकालिंगिता
तादृशम् एव आलिंगनं कामये।
श्रूयताम्
एकदा मध्य नगरे स्थिते उपवने
अर्धकेशामपश्यम् लता मण्डपे
आंग्ल श्वानेन सह खेलयन्ती तदा
अहमपि श्वानवत् क्रीडनं कामये।
श्रूयताम्
नित्य पश्याम्यहं हाटके परिभ्रमन्ती
लिपिष्टकाधरोष्ठी कटाक्ष चालयन्ती
मनोहारिणीं मारुति गामिनीम्
अंग प्रत्यंग आघातनं कामये।
श्रूयताम्
स्कूटी यानेन गच्छति स्वकार्यालयं
अस्ति मार्गे वृहद् गत्यवरोधक
दृश्यते कूर्दयन् वक्ष पक्षी द्वयं
पथिषु सर्वत्र अवरोधकम् कामये।
: शास्त्री नित्यगोपाल कटारे :

0 Comments:

Post a Comment

<< Home