Monday, July 02, 2007

अनुक्रमणिका

पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा।
गायामि संस्कृतं चैव वन्दे संस्कृत मातरम्।।
संस्कृत भाषा के रहस्य
कटारे वीडियो क्लिप

शास्त्री नित्यगोपाल कटारे विभिन्न कार्यक्रमों में
अनुभूति में शास्त्री जी

ॐ असतो मा सद्
नर्मदा स्तुतिः
आगच्छ कृष्ण!
चर्पटपञ्जरिका
भर्तृहरि पद्यानि
शुभकामना संदेशः

संस्कृत-लोकगीतम्।
गजगामिनि
प्रथमपतिगृहानुभवम्
सौन्दर्यँ दशर्नम् साहसे श्री वसति
रजनी व्यतीता
हिन्दी दिवसस्यावसरे
सूक्तयः सूक्तयः
प्रहेलिकाः
संस्कृत संभाषण अभ्यासः1
द्वितीयः पाठः( lesson second )
अनुवाद
तृतीयः पाठः
नष्टा मन्दविसर्पिणी
षष्ठी-विभक्ति
त्याज्यं न धैर्यम्
संहतिः कार्यसाधिका
भारतस्य वरदपुत्रः स्वामी विवेकानन्दः
मातुराज्ञा गरीयसी
यक्ष-युधिष्ठिर-संवादः
विचित्रः आशीर्वादः
प्रचलित संस्कृत-शब्दाः

0 Comments:

Post a Comment

<< Home