Monday, June 16, 2008

वेदमन्त्रपाठः

वेदमन्त्रपाठः

श्रूयताम्     
हरिः ॐ।। सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्।
सभूमिं सर्व्वतस्पृत्वात्यतिष्ठद्दशाङ्गुलम्।।१

पुरुषऽएवेदं सर्व्वंय्यद्भूतंय्यच्चभाव्यम्।
उतामृतत्वस्येशानोयदन्नेनातिरोहति।।२

एतावानस्यमहिमातोज्ज्यायाँश्चपूरुषः
पादोस्यव्विश्वाभूतानित्रिपादस्यामृतन्दिवि।।३

त्रिपादूर्ध्वऽउदैत्पुरुषः पादोस्येहाभवत्पुनः।
ततोव्विष्ष्वङ्व्यक्रामत्त्साशनानशनेऽअभि।।४

ततोव्विराडजायतव्विराजोऽअधिपूरुषः।
सजातोअत्यरिच्यतपश्चाद्भूमिमथोपुरः।।५

तस्माद्यज्ञात्सर्व्वहुतःसम्भृतम्पृषदाज्यम्।
पशूँस्ताँश्चक्रेव्वायव्यानारण्याग्ग्राम्याश्चये।।६

तस्माद्यज्ञात्सर्व्वहुतऽॠचः सामानि जज्ञिरे।
छन्दां सिजज्ञिरेतस्माद्यजुस्तस्मादजायत।।७

तस्मादश्वाऽअजायन्तयेकेचोभयादतः।
गावोहजज्ञिरेतस्मात्तसमाज्जाताऽअजावयः।।८

तंय्यज्ञम्बर्हिषिप्प्रौक्षन्न्पुरुषञ्जातमग्ग्रतः।
तेनदेवाऽअयजन्तसाद्ध्या ॠषयश्चये।।९

यत्परुषंव्यदधुःकतिधाव्यकल्पयन् ।
मुखङ्किमस्यासीत्किम्बाहूकिमूरूपादाऽउच्च्येते।।१०

ब्राह्मणोस्यमुखमासीद्बाहूराजन्यः कृतः।
ऊरूतदस्ययद्वैश्यःपद्भ्यां शूद्रोऽअजायत।।११

चन्द्रमामनसोजातश्चक्षोःसूर्योऽअजायत।
श्श्रोत्राद्वायुश्श्चप्प्राणश्चमुखादग्निरजायत।।१२

नाभ्याऽआसीदन्तरिक्षं शीष्णोर्द्यौःसमवर्त्तत।
पद्भ्याम्भूमिर्दिशःश्रोत्रांत्तथालोकाँ२ऽअकल्पयन्।।१३

यत्पुरुषेणहविषादेवायज्ञमतन्वत।
व्वसन्तोऽस्यासीदाज्यंग्रीष्मऽइध्मःशरद्धविः।।१४

सप्तास्यासन्न्परिधयस्त्रिः सप्तसमिधःकृताः।
देवायद्यज्ञन्तन्न्वानाऽअबध्नन्पुरुषम्पशुम्।।१५

यज्ञेनयज्ञमयजन्तदेवास्तानिधर्म्माणिप्प्रथमाण्यासन्।
तेहनाकंमहिमानः सचन्तयत्रपूर्व्वेसाद्ध्याः सन्तिदेवाः।।१६

अद्भ्यः सम्भृतःपृथिव्यैरसाच्चव्विश्वकर्म्मणःसमवर्त्तताग्रे।
तस्यत्त्वष्टाव्विदधद्रूपमेतितन्न्मर्त्यस्यदेवत्वमाजानमग्रे।।१७

व्वेदाहमेतम्पुरुषंम्महानतमादित्यवर्णन्तमसःपरस्तात्।
तमेवव्विदित्त्वातिमृत्युमेति नान्यःपन्थाव्विद्यतेयनाय।।१८

प्रजापतिश्चरतिगर्ब्भेऽअन्तरजायमानोबहुधाव्विजायते।
तस्ययोनिम्परिपश्यन्तिधीरास्तस्मिन्हतस्थुर्भुवनानिव्विश्वा।।१९

योदेवेब्भ्यऽआतपतियोदेवानाम्पुरोहितः।
पूर्व्वोयोदेवेब्भयोजातोनमोरुचायब्राह्मये।।२०

रुचम्ब्राह्मञ्जनयन्तोदेवाऽअग्रेतदब्रुवन्।
यस्त्वैवम्ब्राह्ञणोव्विद्यातस्यदेवाऽअसन्वशे।।२१

श्रीश्चतेलक्ष्मीश्चपत्क्न्यावहोरात्रेपार्श्वेनक्षत्राणिरूपमश्विनौव्व्यत्तम्।
इष्णन्निषाणामुम्मऽइषाणसर्व्वलोकम्मऽइषाण।।

0 Comments:

Post a Comment

<< Home