Saturday, May 26, 2007

कटारे वीडियो

लागे मंत्री पद नीको

माधव मुरारे (कृष्ण स्तुति संस्कृत )

लालू बहुत खिजाबे ( होली गीत )

मनमोहना बड़े झूटे ( होली गीत )

आगच्छ्न्तु नर्मदा तीरे ( संस्कृत में नर्मदा स्तुति )

प्रेषितम न किंचित संदेशम हां गत: प्रियतम: विदेशम ( संस्कृत लोकगीतम)

पंडित भवानी प्रसाद मिश्र की कविता गीतफरोश की संगीत मय प्रस्तुती

हे सखी पति गृह गमनम

मत बिफर नरबदा मैया अब उतर नरबदा मैया

किया साली जी ने फोन

अब गाँव चलो मोरे सैंयाँ

भैयाजी स्तोत्रम

संस्कृत गीतम्

sarasvati vandana sanskrit men
sanskrit lokgeetam
संस्कृत व्याख्यान

Thursday, May 24, 2007

आगच्छ कृष्ण!

श्रूयताम्
हे कृष्ण माधव मुरारे राधा सखे हे हरे !
आगच्छ मामुद्धराऽहं मग्नोस्मि भवसागरे।।


अभवत्तु धर्मस्य ग्लानिः अधर्मस्य जातं प्रभुत्वम्।
खलु शास्त्रनीत्याश्च हानिः गतं संकटे मानवत्वम्।।
गीता स्वकथनानुसारेण आगच्छ नटनागर हे!
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

श्रूयताम्
स्वार्थाय मिथ्यात्र प्रीतिः अपूर्णाऽक्षमा दण्डनीतिः।
भ्रष्टाऽभवल्लोकरीतिः स्वैरंगता राजनीतिः ।।
आगच्छ हे चक्रपाणे! नीत्वा सुदर्शनं करे।।
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

लुप्तं मधुर संगीतं बहु श्रूयते पाप गीतम्।
ननु दृश्यते नग्नतैव गतं क्व विशिष्टं अतीतम्।।
संस्थापनार्थं कलायाः आगच्छ मुरलीधर हे!
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

दधि दुग्ध तक्राण्यपेयं दुश्चूषकं बालप्रेयं ।
पेप्सी द्रवं नंमधेयं सर्व प्रियं शितपेयं।।
पञ्चामृत प्रिय गोपालं नवनीत चौरं भजे।
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

Tuesday, May 22, 2007

रजनी व्यतीता

http://www.geocities.com/shubham_katare/rajani.wav
रजनी व्यतीता
भवने सभीता .।

एकाकिनी गृहे गहनान्धकारे
मग्नाहमासम् क्लेशे अपारे
निद्रां न नीता .।
रजनी व्यतीता ।।


कामेन मुग्धा विरहाग्नि दग्धा
रात्रिर्समस्ता शान्तिर्न लब्धा
नयनाश्रु पीता।
रजनी व्यतीता ।।


आगतो न कन्तः आगतो बसन्तः
मम वेदनायाः दृश्यते न अन्तः
युवता अतीता ।
रजनी व्यतीता।।